पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०६
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय-
स्तान्हत्वा मृगयाविनोदरुचितालाभं च सम्प्राप्स्यसि॥
करलग्नमृगः करीन्द्रभङ्गो
घनशार्दूलविखण्डनोस्त जन्तुः ।
गिरिशो विशदाकृतिश्च चेत:-
कुहरे पञ्चमुखोऽन्तिमे कुतो भीः ॥४४
छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते
सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दिपिते ।
चेतःपक्षिशिखामणे त्यज वृथासञ्चारमन्यैरलं
नित्यं शङ्करपादपद्मयुगलीनीडे विहारं कुरु ॥४५
आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै-
राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते।
नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु
स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥
शम्भुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदा:
स्रस्ता भक्तिलताच्छटाविलसिताः पुण्यप्रवालश्रिताः।