पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९९
शिवानन्दलहरी

विरिञ्चिर्दीर्घायुभवतु भवता तत्परशिर-
श्चतुष्कं संरक्ष्यं स खळु भुवि दैन्यं लिखितवान् ।
विचारः को वा मां विशदकृपया पाति शिव ते
कटाक्षव्यापारः स्वयमपि च दीनावनपरः॥ १६
फलाद्वा पुण्यानां मयि करुणया वा स्वयि विमो
प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम् ।
कथं पश्येयं मां स्थगयति नमः सम्भ्रमजुषां
निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः॥ १७
त्वमेको लोकानां परमफलदो दिव्यपदवी
वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः।।
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्षां वहसि करुणापूरितदृशा? १८
दुराशाभूयिष्ठे दु?धिपगृहद्वारघटके
दुरन्ते संसारे दुरितालये दुखिजनके ।
मदायासं किं न व्यपनयास्न कस्योपकृतये
वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥१९