पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८९
शिवकेशादिपादान्तवर्णनस्तोत्रम्

युष्माकं शश्वदेनः स्फटिक-
मणिशिलामण्डलाभं क्षिणोतु ॥ १८
मुक्तामुक्ते विचित्राकुलवलि-
लहरी जालशालिन्यवाञ्च-
न्नाभ्यावर्ते विलोलद्भुजगवर-
युते कालशत्रोर्विशाले।
युष्मञ्चित्रत्रिधामा प्रतिनव-
रुचिरे मन्दिरे कान्तिलक्ष्म्या:
शीतां शीसांशुगौरे चिरतर-
मुदरक्षीरसिन्धौ सलीलम् ॥
वैयाघ्री यत्र कृत्तिः स्फुरति
हिमगिरेर्विस्तृतोपत्यकान्तः
सान्द्रावश्यायमिश्रापरित-
इववृता नीलजीमूतमाला।