पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


पुष्टां तुष्टिं कृषीष्ट स्फुटमिह
भवतामहहामोऽष्टमूर्तेः ।।१२
सद्यो जाताख्यमाप्यं यदु-
विमलमुदम्वर्ति यद्वामदेवं
नाम्ना हेम्ना सदृक्षं जलदनिभ्-
मघोराह्वर्यं दक्षिणं यत् ।
यद्बालर्कप्रभं सरपुरुष-
निगदितं पूर्वमीशानसंज्ञं
यद्दिव्यं तानि शम्भोर्भवद-
भिलषितं पश्चवद्युर्मुखानि ॥१३
आत्मप्रेम्णो भवान्या स्वय-
मिव रचिताः सादरं सांवनन्या
मह्य तिसृ: सुनीलाञ्जन-
निभगररेखा: समाभान्ति यस्याम् ।
आकल्पानरुपभासा भृशरु-
चिरतरा कम्बुकल्यान्विकायाः