पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८४
बृहत्स्तोत्ररत्नाकरे प्रथमभागः


वव्यास्तां दिव्यसिन्धोः कमि-
तुरवनमल्लोकपालोकपोलौ ॥८
यो भासा भान्त्युपान्तस्थितइव
निभृतं कौस्तुभोद्रष्टुमिच्छ-
न्सोस्थस्नेहाश्रितान्तं गलगत-
गरलं पत्युरुच्चैः पशूनाम् ।
प्रोद्यत्प्रेम्णायमार्द्रा पिबति
गिरिसुतासम्पदः सातिरेका
लोकाश्शोणीकृतान्ता यदधर-
महसासोऽधरोवोविधत्ताम् ॥९
अत्यर्थं राजते या बदनशश-
धरादुद्गलच्चारुवाणी-
पीयूषाम्भः प्रवाहप्रसरपरि-
लसत्फेनविन्द्वापलीव।
देयात्सा दन्तपक्तिश्चिरमिह
दनुदायाददौवारिकस्य