पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७५
शिवपादादिकेशान्तस्तुतिः


इत्थं शङ्कां जनानां जनय-
दतिधनं कौशिकं कालमेघ-
च्छायं भूयादुदारं त्रिपुर-
विजयिनः श्रेयसे भूयसे नः॥३२
शृङ्गाराकल्पयोग्यैरिशखरिव-
रसुतास्रत्सखीहस्तलूनै-
स्सूनैराबद्धमालावलिप-
रिविलसत्सौरभाकृष्टभृङ्गम् ।
तु माणिक्यकान्त्या परिह-
सितमुरावासशैलेन्द्रशृङ्गं
सङ्घं नः सङ्कटानां विघट‌-
यतु काङ्कटीकं किरीटम् ॥३३
वक्राकार: कळङ्की जडत-
नुरहमप्यङ्घ्रिसेवानुभावा-
दुत्तंसत्वं प्रयातस्सुलभ-
तरघृणास्मन्दिश्चन्द्रमौळेः ।