पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७४
बृहत्स्तोत्ररत्नाकरे -प्रथमभाग:

भूयो भूयोऽपि मोदाग्निपत-
दतिदयाशीतळं चूतबाणे
वक्षारेरीक्षणानां त्रयमप-
हरतादाशु तापत्रयं नः॥३०
यस्मिन्नर्धेन्दुमुग्धातिविमि-
रतिरस्कारनिस्तन्द्रकान्तौ
काश्मीरक्षोदसङ्कल्पितमि-
व रुचिरं चित्रकं भाति नेत्रम् ।
तस्मिन्नुल्लीलचिल्लीनटव-
रतरुणीलास्यरङ्गायमाणे
कालारै फालदेशे विहर-
तु हृदयं वीतचिन्तान्तरं नः ॥३१
स्वामिन् गङ्गामिवाङ्गीकुरु त-
व शिरसा मामपीत्यर्थयन्तीं
धन्यां कन्यां खरांशोशिशर्हसि
दहति किन्वेष कारुण्यशाली ।