पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७३
शिवपादादिकेशान्तस्तुतिः


निरसनस्पष्टरष्टापदाने ।
भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे
भक्ताळीफालसज्जज्जनिमर-
णलिपेः कुण्डले कुण्डले ते ॥२८
याभ्यां कालव्यवस्था भवति
तनुमतां यो मुखं देवतानां
येषामाहुस्स्वरूपं जगति
मुनिवरा देवतानां त्रयीं ताम् ।
रुद्राणीवक्त्रपङ्केरुहसत-
तविहरोत्सुकेन्दिन्दिरेभ्य-
स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमु-
परचये त्रीक्षणस्येक्षणेभ्यः॥ २९
वामं वामाङ्कगाया वदन-
सरसिजे व्यावलद्वल्लभाया
व्यानस्नेष्वन्यदन्यत्पुनर-
ळिकभवं पीतनिश्शेषरौक्ष्यम् ।

.