पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२६६

बृहत्स्तोत्ररत्नाकरे - प्रथमभागः
उद्यानैरद्रिकन्यापरिजन-
वनितामाननीयैः परीतं
हृद्यं स्तुत्यं सुराणां मम भुव-
नपतेर्धाम सोमार्धमौळेः ॥ १३
स्तम्भैर्जम्भारिरत्नप्रवर-
विरचितैस्सम्भृतोपान्तभागं
शुभप्रत्सोपानमार्गं शुचिम-
णिनिचयैर्गुम्भितानल्पशिल्पम् ।
कुम्भैस्सम्पूर्णशोभं शिरसि
सुघटितैः शातकुम्भैरपङ्कै
श्शम्भोस्सम्भावनीयं सकल-
मुनिजनैस्सर्वदा सुप्रसन्नः॥ १४
न्यस्तो मध्ये सभायाः परिस-
रविलसत्पादपीठाभिरामो
हृद्यः पादैश्चतुर्भिः कनक-
मणिमयैरुच्चकैरुज्ज्वलात्मा।