पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२६५

शिवपादादिकेशान्तस्तुतिः
एणीनेत्रान्तभङ्गीनिरस-
ननिपुणापाङ्गकोणानुपासे
शोणान्प्राणानुदूढप्रति-
नवसुषुमाकन्दळानिन्दुमौळेः ॥ ११
नृत्तारम्भेषु हस्ताहतमु-
रजधिमीधिक्कृतैरत्युवारै-
श्चित्तानन्दं विधत्ते सदसि
भगवतस्तन्ततं यस्स नन्दी।
चण्डीशाद्यास्तथान्ये चतुर-
गुणगणप्राणितस्वामिस-
त्कारोत्कर्षोद्यत्प्रतापाः प्रमथ-
परिबृढास्सन्तु सन्तोषिणो न ॥ १२
मुक्तामाणिक्यजालैः परिकलि-
तमहासालमालोकनीयं
प्रत्युप्तानर्घरत्नैर्दिशि भ-
वनैः कल्पितैर्दिक्पतीनाम्