पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२६१

शिवपादादिकेशान्तस्तुतिः
मातङ्गाद्युग्रदैत्यप्रकर-
तनुगळद्रक्तधारात्तधारः ।
क्रूरः सूरायुतानामपि च
परिभवं स्वीयमासा वितन्वन् ।
घोराकार: कुठारो दृढत-
रदुरिताख्याटवीं पाटयेन्नः॥ ३
काळाराते: कराग्रे कृतव-
सतिरुरश्शाणशातो रिपूणां
काले काले कुलाद्रिप्रवर-
तनयया कल्पितस्नेहलेपः।
पायान्नः पावकार्चिःप्रसर-
सखमुखः पापहन्ता नितान्तं
शूलश्श्रीपादसेवाभजन-
परहृदां पालनैकान्तशीलः ॥ ४
देवस्थाङ्काश्रयायाः कुलगि-
रिदुहितुर्नेत्रकोणप्रचार-