पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ शिवपादादिकेशान्तस्तुतिः ॥

कल्याणं वो विधत्तां कटक-
तटलसत्कल्पवाटीनिकुञ्ज-
क्रीडासंसक्तविद्याधरनिवहवधूगीतरुद्रापदानः ।
तारैर्हरेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी-
कैलासश्शर्वनिर्वृत्त्यभिजनकपदस्सर्वदा पर्वतेन्द्रः॥१
यस्य प्राहुस्स्वरूपं सकलदिविषदां सारसर्वस्वयोगं
वस्येषुश्शार्ङ्गधन्वा समज-
नि जगतां रक्षणे जागरूकः ।
मौर्वीं दुर्वीकराणामपि च परि-
बृढः पूस्रयी सा च लक्ष्यं
सोऽध्यादव्याजमस्मानशिव-
भिदनिशं नाकिनां श्रीपिनाकः ।। ३
आलङ्कावेगहारी सकल-
दिविषामङ्घ्रिपद्माश्रयाणां