पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२५६ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

न मृत्युर्न शङ्का न मे जातिभेदः .
पिता नैव मे नैव माता च जन्म ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यश्चिदा...॥ ५
अहं निर्विकल्पो निराकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न चासाङ्गतं नैव मुक्तिर्न मेयश्चिदा...॥ ६
॥ इति श्रीमच्छङ्कराचार्यविरचितं निर्वाणषट्कं सम्पूर्णम् ॥