पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१५४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

न जाग्रन्न मे स्वप्नको वा सुषुप्ति-
र्न विश्वो न वा तेजसःप्राज्ञको वा।
अविद्यात्मकत्वात्त्रयाणां तुरीयं तदेको ॥६
न शास्ता न शास्त्रं न शिष्यो न शिक्षा
न च त्वं न चाहं न चायं प्रपञ्चः।
स्वरूपावबोधाद्विकल्पासहिष्णुस्तदेको ॥ ७
न चोर्ध्वं न चाधो न चान्तर्न बाह्यं
न मध्यं न तिर्यङ् न पूर्वा परा दिक् ।
वियद्व्यापकत्वादखण्डैकरूपस्तदेको ॥ ८
अपि व्यापकत्वादितत्त्वात्प्रयोगा-
त्स्वतःसिद्धभावादनन्याश्रयत्वात् ।
जगन्तुच्छमेतत्समस्तं तदन्यस्तदेको ॥ ९
न चैकं तदन्यद्द्वितीयं कुतः स्या-
न्न चाकेवलत्वं न वा केवलत्वम् ।
न शून्यं न चाशून्यमद्वैतकत्वा-
त्कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥१०
॥ इति श्रीमच्छङ्कराचार्यविरचितं निर्वाणदशकस्तोत्रं सम्पूर्णम्।।