पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


ज्ञातो धर्मो विचारैः श्रवण-
मननयोः किं निदिध्यासितव्यं क्षन्त ...
स्नात्वा प्रत्यूषकाले स्नपनविधि-
विधौ नाहृतं गाङ्गतोयं
पूजार्थं वा कदाचिद्बहुतर-
गहनात्खण्डबिल्वीदलानि ।
नानीता पद्ममाला सरसि विक-
सिता गन्धपुष्पैस्त्वदर्थं क्षन्त ॥ ६
दुग्धैर्मध्वाज्ययुक्तैर्दधिसित-
सहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनक-
विरचितैः पूजितं न प्रसूनैः।
धूपैः कर्पूरदीपैर्विविधरसयुतै-
र्नैव भक्ष्योपहारैः क्षन्त ...॥ ७
ध्यात्वा चित्ते शिवाख्यं प्रचुर-
तरधनं नैव दत्तं द्विजेभ्यो