पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३७
शिवपञ्चाक्षरस्तोत्रम्


प्रौढोऽहं यौवनस्थो विषयविष-
धरैः पञ्चभिर्मर्मसन्धौ
दष्टो नष्टो विवेकः सुतधन-
युवतिस्वादसौख्ये निषण्णः।
शैवीचिन्ताविहीनं मम हृदय-
महो मानगर्वाधिरूढं क्षन्त ...॥ ३
वार्धक्ये चेन्द्रियाणां विगत-
गतिमतिश्चादिदैवाधितापैः
पापै रोगैर्वियोगैस्त्वनसित-
वपुः प्रौढिहीनं च दीनम् ।
मिथ्यामोहाभिलाषैर्भ्रमति
मम मनो धूर्जटेर्ध्यानशून्यं क्षन्त ...॥ ४
नो शक्यं स्मार्तकर्म प्रतिपद-
गहनप्रत्यवायाकुलाख्यं
श्रौते वार्ता कथं मे द्विजकुल-
विहिते ब्रह्ममार्गेऽसुरारे।