पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३३
शिवभुजङ्गम्


भुजङ्गप्रियाकल्प शम्भो मयैवं
भुजङ्गप्रयातेन वृत्तेन क्लृप्तम् ।
नरस्तोत्रमेतत्पठित्वोरुभक्त्या
सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४०
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिव्यस्य श्रीमच्छङ्करभगवतः कृतौ
॥शिवभुजङ्गं सम्पूर्णम् ॥