पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
बृहत्स्तोत्ररत्नाकरे-प्रथमभागः

ओङ्कारवाच्य ओङ्कार ओजस्वानोषधीपतिः।
ओदार्यनिधिरौद्धत्यधुर्य औन्नत्यविग्रहः॥
सुरनागानामङ्कुशश्च सुरविद्विषामङ्कुशः।
असमस्तविसगातपादेषु परिकीर्तितः।
कमण्डलुधरः कल्पः कपर्दी कलभाननः।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः।
कदम्बकोरकाकारः कूश्साण्डगणनायकः।
कारुण्य देहकपिलः कथकः कटिसूत्रभृत्।
खर्वः खङ्गप्रियः खङ्गी खातान्तस्थः खनिर्मलः।
खर्वटशृङ्गनिलयः खट्वाङ्गी खदुरासदः।
गनाङ्यो गहनो गम्यो गद्यपद्यस्य्धार्णवः।
सद्यगानप्रियो गर्जः गीतगीर्वानपूर्वजः।
गुह्याचाररतो गुह्यः गुह्यागमनिरुपुतः।