पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

ब्रुवाणः स्मरिष्यामि भक्या भवन्तं
ततो मे दयाशील देव प्रसीद ॥ ८
विरूपाक्ष विश्वेशविद्यादिकेश
त्रयीमूल शम्भो शिव त्र्यम्बक त्वम् ।
प्रसीद स्मर त्राहि पश्याव पुष्य
समस्वाप्नुहीति क्षपा हि क्षिपामः ।। ९
त्वदन्यः शरण्यः प्रपन्नस्य नेति
प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् ।
न चेत्ते भवेद्भक्तवात्सल्यहानि-
स्ततो मे दयालो दयां सन्निधेहि ॥ १०
अयं दानकालस्त्वहं दानपात्रं
भवान्नाथ दाता त्वदन्यं न याचे ।
भवद्भक्तिमेव स्थिरां देहि मह्यं
कृपाशील शम्भो कृतार्थोऽस्मि तस्मात् ॥ ११
पशुं वेत्सि चेन्मां त्वमेवाधिरुढं
कलङ्कीति वा मूनि धत्से त्वमेव ।