पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अनौपम्यषट्त्रिंशतं तत्त्वविद्या-
मतीतं परं त्वां कथं वेत्ति को वा ॥ ४
प्रवालप्रवाहप्रभाशोणमर्धं
मरुत्वन्मणिश्रीमहाश्याममर्धम् ।
गुणस्यूतमेकं वपुश्चैकमन्तः
स्मरामि स्मरापत्तिसम्पत्तिहेतुम् ॥ ५
स्वसेवासमायातदेवासुरेन्द्रा-
नमन्मौलिमन्दारमालाभिषिक्तम् ।
नमस्यामि शम्भो पदाम्भोरुहं ते
भवाम्भोधिपोतं भवानीविभाव्यम् ।। ६
जगन्नाथ मन्नाथ गौरीसनाथ
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।
महःस्तोममूर्ते समस्तैकबन्धो
नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७
महादेव देवेश देवादिदेव
स्मरारे पुरारे यमारे हरेति।