पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१६
बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणं
शैलराजसुतापरिष्कृतचारुवामकलेवरम् ।
क्ष्वेडनीलगलं परश्वथधारिणं मृगधारिणं
चन्द्रशेखर ... ॥ ५
कुण्डलीकृतकुण्डलेश्वरकुण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्धकमाश्रितामरपादपं शमनान्तकं
चन्द्रशेखर ... ॥ ६
भेषजं भवरोगिणामखिलापदामपहारिणं
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम् ।
भक्तिमुक्तिफलप्रदं सकलायसङ्घनिबर्हणं
चन्द्रशेखर ... ॥ ७
भक्तवत्सलमर्चितं निधिमक्षयं हरिदम्बरं
सर्वभूतपतिं परात्परमप्रमेयमनुत्तमम् ।
सोमवारिनभोहुताशनसोमपानिलखाकृति
चन्द्रशेखर ...॥ ८