पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
गणपतिसहस्रनामस्तोत्रम्


सर्वसद्रुरुसंसेव्यश्शोचिष्केशहृदाश्रयः।
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः॥
उग्रः प्रत्यग्रनययो दिव्यास्त्राणां प्रयोगवान्।
ऐरावतादिसर्वाशावारणावरणप्रियः॥
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः।
जयो जयपरीवारो विजयो विजयावहः॥५५
अजितार्चितपादाब्जः नित्यानित्यवतंसितः।
विलासिनीकृतोल्लासश्शौण्डी सौन्दर्यमण्डितः॥
अनन्तानन्तसुखदस्सुमङ्गळसुमङ्गळः।
इच्छाशक्तिर्ज्ञानशाक्तिक्रियाशक्तिनिषेवितः।
सुभगासंश्रितपदः ललिताललिताश्रयः।
कामिनीकामनः कामः मानिनीकेळिलालितः।
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः।
गुरुगुप्तपदो वाचा सिद्धो वागीश्वरेश्वरः॥
नळिनीकामुको वामारामाज्येष्ठामनोरमः॥५९