पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९८
बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

चारुस्मितं चन्द्रकलावतंसं
गौरीकटाक्षार्हमयुग्मनेत्रम् ।
आलोकयिष्यामि कदानु देव-
मादित्यवर्णं तमसः परस्तात् ॥ १०८
आगच्छतात्राशु मुमुक्षवो ये
यूयं शिवं चिन्तयतोऽन्तरब्जे ।
ध्यायन्ति मुक्त्यर्थमिमं हि नित्यं
वेदान्तविज्ञानसुनिश्चितार्थाः ॥ १०९
आयात यूयं भुवनाधिपत्य-
कामा महेशं सकृदर्चयध्वम् ।
एनं पुराभ्यर्च्य हिरण्यगर्भो
भूतस्य जातः पतिरेक आसीत् ॥ ११०
ये कामयन्ते विपुलां श्रियं ते
श्रीकण्ठमेनं सकृदानमन्ताम् ।
श्रीमानयं श्रीपतिवन्द्यपाद-
श्श्रीणामुदारो धरुणो रयीणाम् ॥ १११