पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९०
बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

तस्मात्स्वीकृत्य देवेश रक्षाणो ब्रह्मणस्पते ॥ ६२
त्वमेवोमापते माता त्वं पिता त्वं पितामहः ।
त्वमायुस्त्वं मतिस्त्वं श्रीरुत भ्रातोत्तमस्सखा ॥ ६३
यतस्त्वमेव देवेश कर्ता सर्वस्य कर्मणः ।
ततः क्षमस्व तत्सर्वं यन्मया दुष्कृतं कृतम् ॥ ६४
स्वत्समो न प्रभुत्वेन फल्गुत्वेन च मत्समः ।
अतो देव महादेव त्वमस्माकं तवस्तसि ॥ ६५
सुस्थितं भस्मगौराङ्गं तरुणादित्यविप्रहम् ।.
प्रसन्नवदनं सौम्यं गायेद्वा मनसा गिरा ॥ ६६
एष एव तु सोऽस्माकं नृत्यन्तं त्वावभासते ।
लोकयन्तमुमाकान्तं पश्येम शरदश्शतम् ॥ ६७
अरोगिणो महाभागा विद्वांसश्व बहुश्रुताः ।
भवन्ति स्वत्प्रसादेन जीवेम शरदश्शतम् ।। ६८
सदा च बन्धुभिस्सार्थं त्वदीयं ताण्डवामृतम् ।
पिबत: काममीशानं ददाम शरदश्शतम् ॥ ६९
देवदेव महादेव त्वदीयाङ्घ्रिसरोरुहम् ।