पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७९
श्रीशिवसहस्रनामस्तोत्रम्


भाविनः कारणं चास्य सर्वमुक्तस्य सर्वदा ।
एतद्देवेषु दुष्पापं मनुष्येषु न लभ्यते ॥१६५
निर्विघ्ना निर्मला रुद्रे भक्तिरव्यभिचारिणी।
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ॥ १६६
येन यान्ति परां सिद्धिं तद्भावगतचेतसः ।
यं सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् ॥१६७
प्रपन्नवत्सलो देवसंसारात्तान् समुद्धरेत् ।
एवमन्ये न कुर्वन्ति देवास्संसारमोचनम् ॥ १६८
मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् ।
इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः ॥ १६९
कृत्तिवासास्स्तुतः कृष्ण तण्डिना शुभबुद्धिना।
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् ॥१७०
गीयते च स बुध्येत ब्रह्मशङ्करसन्निधौ ।
इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् ॥ १७१
योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ।
एवमेतत्पठन्ते य एकभक्त्या तु शङ्करम् ॥ १७२