पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६९
श्रीशिवसहस्रनामस्तोत्रम्

उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ।
कृष्णवर्णस्सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ॥८५
महापादो महाहस्तो महाकायो महायशाः ।
महामूर्धी महामात्रो महानेत्री निशालयः ॥८६
महान्तको महाकर्णो महोष्ठश्च महाहनुः ।
महानासो महाकम्बुर्महाग्रीवश्श्मशानभाक् ॥८७
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ।
लम्बनो लम्बितोष्ठश्च महामाय: पयोनिधिः॥ ८८
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ।
महानखो महारोमा महाकेशो महाजटः ॥८९
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ।
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ॥ ९०
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ।
गण्डली मेरुधामा च देवाधिपतिरेव च ॥९१
अथर्वशीर्षस्सामास्य ऋक्सहस्रामितेक्षणः ।
यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा ॥ ९२