पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


भक्तान् तत्पुत्रसुहृदस्तन्मातृपितृसोदरान् ।
पाहि स्कन्द पुनश्चास्य द्विपादो ये चतुष्पदः ॥७७
चोरव्याघ्रपिशाचाखुसर्पकीटादिबाधकात् ।
भक्तान्निशासु संरक्षन् त्रिषु लोकेषु जागृहि ॥ ७८
दानवेष्वपि दैत्येषु राक्षसेष्वप्यरातिषु ।
पिशाचेष्वपि गाङ्गेय विक्रमस्व महां असि ॥७९
आधिभिर्व्यधिभिश्चैव पीडितानामहर्निशम् ।
दूतानां वपुषि स्वामिन्नासुवोर्जमिषं च नः ॥ ८०
अतितीव्रेण तपसा तप्यमाना अहर्निशम् ।
उपासत त्वां तप्ताद्या अथ हैमं पुरर्षयः ॥८१
ध्यानावाहनपूजेज्यापरिचर्यास्तुतिष्वहम् ।
अज्ञो मे सफलां पूजां कृणुहि ब्रह्मणस्पते ॥८२
असुरान् राक्षसान क्रूरान् देवयज्ञविघातकान् ।
जहि देवेश यस्मात्त्वं रक्षोहामीव चात्मनः ॥ ८३
दुर्वृत्तेभ्यो धनं दत्से नीचेभ्योऽपि धनं बहु ।
न ददासि कुतो मह्यमेतत्पृच्छामि सम्प्रति ॥ ८६