पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४५
स्कन्दवेदपादस्तवः

यो जाह्नवीशरारण्यह्रदाम्भोजे बभौ पुरा ।
तस्मै नमऽषण्मुखाय महासेनाय धीमहि ॥३७
यद्दक्षिणकराम्भोजमिष्टदं स्वानुजीविताम्
तेभ्यइन्द्रादिसेनानां सेनानीभ्यश्च वो नमः ॥ ३८
देवतानामृषीणां च भक्तानामपि योगिनाम् ।
भूतानामपि वीराणां पत्नीनां पतये नमः ॥३९
नमस्तेऽस्तु महेशान भीतेभ्यश्शूरपद्मनः ।
शुनासीरमुखेभ्यस्त्वं स्वस्तिदा अभयङ्करः ॥४०
कटाक्षवीक्षणापास्तनिखिलव्याधिबन्धन ।
देवसेनापते स्वामिन्नमित्वा शूरनूनुमः ॥४१
अन्तश्चरसि भूतेषु त्वमेकस्सूक्ष्मरूपतः ।
त्वमेव निगमान्तेषु परमात्मा व्यवस्थितः ॥ ४२
मही द्यौरन्तरिक्षं च वायुरापोऽनलोऽम्बरम् ।
सुब्रह्मण्य जगन्नाथ त्वयि सर्वं प्रतिष्ठितम् ॥ ४३
शैशवे त्वं महासेन बन्दीकृत्य प्रजापतिम् ।
अस्राक्षीस्तान्यथापूर्वं मनुष्याः पशवश्व ये॥४४