पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४३
स्कन्दवेदपादस्तवः

नश्चभूत्वा। संरक्षणायैव जगत्सु देवो विवेश भूतानि चराचराणि ॥२६

 करौ युवामञ्जलिमेव नित्यमुमाङ्गजाताय विधत्त मस्मै । एष प्रसन्नस्सुकुमारमूर्तिरस्मासुदेवो द्रविणं दधातु॥२७

 निधिःकलानामुदधिर्दयानां पतिर्जनानां सरणि- र्मुनीनाम् । कदा प्रसीदेन्मयि पार्वतेयः पिता विरा- जामुषभोरयीणाम् ॥२८

 सौन्दर्थवल्लीतनुसौकुमार्यसरोजपुष्पन्धयमानमो यः । चचार कान्तारपथेषु देवः सनो दधातु द्रविणं सुवीर्यम् ॥२९

 इतोऽपि सौन्दर्यवदस्तु देहमितीव हुत्वा शिव- फालनेत्रे। जातस्ततः किं स कुमार एव कामस्त- दग्रे समवर्तताधि॥३०

 मुमुक्षुलोकाश्शृणुत प्रियं वो भजध्वमेनंगिरिजा- कुमारम् । अस्यैव देवस्य परात्मतेति हृदि प्रतीक्ष्या कवयोमनीषा ॥