पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३९
स्कन्दवेदपादस्तवः


 कोटीरकोटिस्थमहार्घकोटिमणिप्रभाजालवृतं गुहं त्वाम् । अनन्यचेताः प्रणवाब्जहंसं वेदाहमेव पुरुषं महान्तम् ॥६

 स नोऽवतु स्वालिकपङ्क्तिजीवग्रहं ग्रहीतायित- चन्द्रखण्डः । गुहादसीयन्तमिदं स्वरूपं परात्परं यन्महतो महान्तम् ॥७

स्वर्गापगामध्यगपुण्डरीक-
दलप्रभाजैत्रविलोचनस्य ।
अक्ष्णां सहस्रेण विलोक्यमानं
न सन्दृशेतिष्ठति रूपमस्य ॥८
हैमद्विषत्कुण्डलमण्डलाढ्य-
गण्डस्थलीमण्डिततुण्डशोभः।
 ब्रह्मत्वमेवेति गुहोमुनीन्द्रै-
र्हृदामनीषामनसाभिक्लृप्तः ॥९

सुपक्वबिम्बाधरकान्तिरक्तसन्ध्यामृगाङ्कायितदन्त-