पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

गणपतिसहस्रनामस्तोत्रम्

गणेश्वरो गणाक्रीडो गणनायो गणाधिपः।
एकदष्ट्रो वक्रतुण्डो गजवक्रो महोदरः॥
लम्बोदरो धूम्रवर्णो विकटो विघ्ननायकः।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः॥
भीमः प्रमोद आनन्दो सुरावन्दो मदोत्कटः।
हेरम्बश्श्म्बरश्शस्मुर्लम्बकर्णो महाबलः॥
नन्दनोऽलम्पटो भीमो मेघनादो गणञ्जयः।
विनायको विरूपाक्षो घीरश्शूरो वरप्रदः॥
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादः।
रुद्रप्रियो गणाध्यक्षो उमापुत्रोऽघनाशनः॥
कुमारगुरुरीशानपुत्रो मूषकवाहनः।
सिद्धिप्रदः सिद्धिपतिसिद्धिस्सिद्धिविनायकः॥
विघ्नस्तुङ्गभुजस्सिह्मवाहनो मोहिनीप्रियः।