पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ स्कन्दलहरी ॥
श्रियै भूया: श्रीमच्छरवणभवस्त्वं शिवसुतः
प्रियप्राप्त्यै भूयाः प्रतनगजवक्रस्य सहज ।
त्वयि प्रेमोद्रेकात् प्रकटवचसा स्तोतुमनसा
मयारब्धं स्तोतुं तदिदमनुमन्यस्व भगवन् ॥ १
निराबाधं राजच्छरदुदितराकाहिमकर
प्ररूढज्योत्स्नाभसितवदनषट्कस्त्रिणयनः ।
पुरः प्रादुर्भूय स्फुरतु करुणापूर्णहृदयः
करोतु स्वास्थ्यं मे कमलदलबिन्दूपमहृदि ॥ १
न लोकेऽन्यं देवं नतजनकृतप्रत्ययविधिं
विलोके भीतानां निखिल भयभीतैकशरणम् ।
कलौ कालेऽप्यन्तर्हरसि तिमिरं भास्कर इव
प्रलुब्धानां भोगेष्वपि निखिलभोगान्वितरसि ॥३
शिव स्वामिन् देव श्रितकलुषनिश्शेषणगुरो
भवध्वान्तध्वंसे मिहिरशतकोटिप्रतिभट।