पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२१
सुब्रह्मण्याष्टकम्

श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाह
वल्लीसनाथ मम देहि करावलम्बम् ॥४
देवाधिदेवरथमण्डलमध्यवेद्य
देवेन्द्रपीठनकरं दृढचापहस्तम् ।
शूरं निहत्य सुरकोटिभिरीड्यमान
वल्लीसनाथ मम देहि करावलम्बम् ॥५
हारादिरत्नमणियुक्तकिरीटहार
केयूरकुण्डललसत्कवचाभिराम ।
हे वीर तारकजयामरबृन्दवन्द्य
वल्लीसनाथ मम देहि करावलम्बम् ॥६
पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्तहरियुक्त परासनाथ
वल्लीसनाथ मम देहि करावलम्बम् ॥७
श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या
कामादिरोगकलुषीकृतदुष्टचित्तम् ।