पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
बृहत्स्तोत्ररत्नाकरे-प्रथमभागः


द्विजप्रियो वीतभवो गदी चक्रीक्षुचापधृत्।
श्रीदोऽज उत्पलकरश्श्रीपतिः स्तुतिहर्षितः।
कुलाद्रिमोत्ता जटिलः कलिकल्मषनाशनः।
चन्द्रचूडामणिः कान्तः पापहारी समाहितः।
आश्रितश्रीकरस्सौम्यो भक्त्तवाञ्छितदायकः
शान्तः कैवल्यसुखदस्सच्चिदानन्दविग्रहः।
शान्तः दयायुतो दान्तो ब्रह्मद्वेषविवर्जितः।
ज्ञानी दयायुतो दान्तो विबुधेश्वरः।
रमार्चितो विधिर्नागराजयज्ञोपवीतवान्॥
स्वूलकण्ठः स्वयं कर्ता सामघोपप्रियः परः।
स्थूलतुण्डोऽप्रवीर्चीरो वार्गाशस्सिद्धिदायकः॥
दूर्वाबिल्दप्रियोऽञ्यक्त्तमूर्तिरद्भुतमूर्तिमान्।
शेलेन्द्रतनुलोत्सङ्कखलेनोत्सुखमानसः॥
स्वलाचण्वसुधासारजितमन्मथविग्रहः।
श्वमस्तजगदाघारो मायी सूषकवाहनः॥