पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०९
सुब्रह्मण्यसहस्रनामस्तोत्रम्

त्रयीमयस्त्रिकालज्ञस्त्रिमूर्तिस्त्रिगुणात्मकः ।
त्रिदशेशस्तारकारिस्तापघ्नस्तापसप्रियः ॥ ५२
तुष्टिदस्तुष्टिकृत्तीक्ष्णस्तपोरूपस्त्रिकालवित् ।
स्तोता स्तव्यः स्तवप्रीतस्स्तुतस्तोत्रस्स्तुतिप्रियः ॥५३
स्थितिस्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ।
स्थविष्ठः स्वविरः स्थूलः स्थानदः स्थैर्यदः स्थिरः ॥५४
दान्तो दयापरो दाता दुरितघ्नो दुरासदः ।
दर्शनीयो दयासारो देवदेवो दयानिधिः ॥५५
दुराधर्षो दुर्विगाह्यो दक्षो दर्पणशोभितः ।
दुर्धरो दानशीलच द्वादशाक्षो द्विषड्भुजः॥ ५६
द्विषट्कर्णो द्विषड्बाहुर्दीनसन्तापनाशनः ।
दन्दशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दमः॥५७
दीर्घवृत्तो दीर्घबाहुर्धीर्घदृष्टिर्दिवस्पतिः ।
दण्डो दमयिता दर्पो देवसिंहो दृढव्रतः॥ ५८
दुर्लभो दुर्गमो दीप्तो दुष्प्रेक्ष्यो दिव्यमण्डनः।
दुरोदरघ्नो दुःखघ्नो दुरितघ्नो दिशांपतिः ॥ ५९