पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


जम्भारिवन्द्यो जयदो जगज्जनमनोहरः ।
जगदानन्दजनको जनजाड्यापहारकः ॥४४
जपाकुसुमसङ्काशो जनलोचनशोभनः ।
जनेश्वरो जितक्रोधो जनजन्मनिबर्हणा ॥४५
जयदो जन्तुतापघ्नो जितदैत्यमहाव्रजः।
जितमायो जितक्रोधो जितजम्भो जनप्रियः॥ ४६
झंझानिलमहावेगो झरिताशेषपातकः ।
झर्झरीकृतदैत्यौघो झल्लरीवाद्यसंप्रियः ॥४७
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः।
टङ्कारनृत्यविभवष्ठङ्कवज्रध्वजाङ्कितः ॥४८
टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः ।
डम्बरप्रभवो डम्बो डमड्डमरुकप्रियः ॥४९
डमरोत्कटसन्नादो डमरोत्कटजाण्डजः।
ढक्कानादप्रीतिकरो ढुळितासुरसङ्कुलः ॥ ५०
ढाकितामरसन्दोहो ढुण्डीविघ्नेश्वरानुजः।
तत्वज्ञस्त्तत्त्वगस्तीव्रस्तपोरूपस्तपोमयः ॥५१