पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

ख्यातिप्रद खेचरेशः ख्यातेहः खेचरस्तुतः ।
खरतापहरः खस्थः खेचरः खेचराश्रयः ॥ २८
खण्जेन्दुमौलितनयः खेलखेचरपालकः ।
खखलः खण्डितार्कश्च खेचरीजनपूजितः ॥ २९
गाङ्गेयो गिरिजापुत्रो गणनाथानुजो गुहः।
गोप्ता गीर्वाणसंसेव्यो गुणातीतो गुहाश्रयः ॥ ३०
गतिप्रदो गुणनिधिर्गम्भीरो गिरिजात्मजः ।
गूढरूपो गदहरो गुणाधीशो गुणाग्रणीः ॥३१
गोधरो गहनो गुप्तो गर्वघ्नो गुणवर्धनः ।
गुह्यो गुणज्ञो गीतज्ञो गतातङ्को गुणाश्रयः ॥ ३२
गद्यपद्यप्रियो गुण्यो गोस्तुतो गगनेचरः।
गणनीयचरित्रश्च गतक्लेशो गुणार्णवः ॥३३
घूर्णिताक्षो घृणनिधिः घनगम्भीरघोषणः ।
घण्टानादप्रियो घोराघौघनाशो घनप्रियः ॥३४
घनानन्दो घर्महन्ता घृणिवान् घृष्टिपातकः।
घृणी घृणाकरो घोषो घोरदैत्यप्रहारकः ॥३५