पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

उत्कृष्टशक्तिरुत्साह उदारश्चोत्सवप्रियः ।। १२
उज्जृम्भश्चोद्भवश्चोग्रश्चोदग्रश्चोप्रलोचनः ।
उन्मत्तश्चोष्णशमन उद्वेगघ्नोरगेश्वरः ॥१३
उरुप्रभावश्चोदीर्णश्चोमासूनुरुदारधीः ।
ऊर्ध्वरेतस्सुतस्तूर्ध्वगतिदस्तूर्विपालकः ॥ १४
ऊर्जितस्तूर्ध्वगस्तूर्ध्व ऊर्ध्वलोकैकनायकः।
ऊर्जस्वानूर्जितोदारस्तूर्जितोर्जितशासनः ॥ १५
ऋषिदेवगणस्तुत्यो ऋणत्रयविमोचनः ।
ऋजुरूपो ऋजुकरो ऋजुमार्गप्रदर्शकः ॥१६
ऋतम्भरो ह्यृजुप्रीतो ऋषभो ह्युत्थितो ऋचः।
लृळुतोद्धारको लूतभवपाशप्रभञ्चनः ॥१७
एणाङ्कधरसत्पुत्रस्त्वेक एनौघनाशनः ।
ऐश्वर्यदश्चैन्द्रभोगी चैदिहश्चैन्द्रवद्युतिः ॥१८
ओजस्वी चोषधीस्थानश्चोजोदश्चोदनप्रियः।
औदासीनस्त्वौपमेय औग्रस्त्वौन्नत्यदयकः॥१९