पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०३
सुब्रह्मण्यसहस्रनामस्तोत्रम्

अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः ॥४
अरिन्दमोऽखिलाधारस्त्वणिमादिगुणाग्रणीः।
अचञ्चलोऽमरस्तुत्यो ह्यकळङ्कोऽमिताशनः॥५
अग्निभूरनवद्याङ्गो ह्यद्भुतोऽभीष्टदायकः ।
अतीन्द्रियोह्यमेयात्मा ह्यदृश्योऽव्यक्तलक्षणः ॥ ६
आपद्विनाशकस्त्वार्यश्चाढ्यस्त्वागमसंस्तुतः ।
आर्त संरक्षणस्त्वाद्यस्त्वानन्दस्त्वार्यसेवितः ॥७
आश्रितेष्टार्थवरदो ह्यानन्द्यार्थफलप्रदः ।
आश्चर्यरूपस्त्वानन्द आपन्नार्तिविनाशनः ॥८
इभवक्त्रानुजस्त्विष्टस्त्विभासुरहरात्मजः ।
इतिहासश्रुतिस्तुत्य इन्द्रभोगफलप्रदः ॥९
इष्टापूर्तफलप्राप्तिरिष्टेष्टवरदायकः ।
इहामुत्रेष्टफलदस्त्विष्टदस्स्विन्द्रवन्दितः ॥१०
ईडनीयस्त्वीशपुत्र ईप्सितार्थप्रदायकः ॥
ईतिभीतिहरश्चेड्य ईषणात्रयवर्जितः ॥११
उदारकीर्तिरुद्योगी चोत्कृष्ठोरुपराक्रमः ।