पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


कर्णालम्बितकुण्डलपविलसद्गण्डस्थलाषोभितं
किञ्चित्कङ्कणकिङ्किणीरवयुतं शृङ्गारसारोदयम् ॥ १
ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहं
खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् ।
वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखं
ध्यायेच्चित्रमयूरवाहनशुभं चित्राम्बरालङ्कृतम् ॥ २

(इति ध्यानम् )
॥ सहस्रनामप्रारम्भ: ॥

ॐ अचिन्त्यशक्तिरनघस्त्वक्षोभ्यो ह्यपराजितः
अनाथवत्सलोऽमोघस्त्वशोकोऽप्यजरोऽभयः ॥१
अत्युदारोऽप्यघहरोऽप्यग्रगण्योऽद्रिजासुतः ।
अनन्तमहिमाऽपारोऽनन्तसौख्यप्रदोऽव्ययः॥२
अनन्तमोक्षदोऽनादिरप्रमेयोऽक्षरोऽच्युतः।
अकल्मषोऽभिरामोऽप्रधुर्यश्चामितविक्रमः ॥३
अतुलस्त्वसूतो घोरस्स्वनन्तोऽनन्तविक्रमः ।