पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीविघ्नेश्वराष्टोत्तरशतनामस्तोत्रम्

विनायको विघ्नराजो गणेश्वरः।
स्कन्दाग्रजोऽव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः॥
अग्निगर्भच्छिदिन्द्रिश्रीप्रदो वाणीप्रदोऽव्ययः।
सर्वसिद्धिप्रदश्शर्वतनयश्शर्वरीप्रियः॥२
सर्वात्मकस्सृष्टिकर्ता देवोऽनेकार्चितश्शिवः
शद्धो बुद्धिप्रियश्शान्तो ब्रह्मचारी गजाननः॥३
द्वैमात्रेयो मुनिस्तुत्यो भक्त्तिविघ्नविनाशनः।
एकदन्तश्चतुर्बाहुश्चरश्श्क्त्तिसंयुतः॥४
लम्बोदरश्शूर्पकर्णो हरिर्ब्रह्मविदुत्तमः।
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः॥
पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः।
अकस्मषस्स्वयंसिद्धस्सिद्धार्चितपदाम्बुजः॥
बीजपूरफलास्रक्तो वरदश्शाश्वतः कृती।