पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९
सुब्रह्मण्यसहस्रनामस्तोत्रम्

सूतपुत्र महाभाग वक्तुमर्हसि साम्प्रतम् ।
सूतः-
दिव्यसिंहासनासीनं सर्वदेवैरभिष्टुतम् ॥७
साष्टाङ्ग प्रणिपत्यैनं ब्रह्माणं भुवनेश्वरम् ।
नारदः परिपप्रच्छ कृताञ्चलिरुपस्थितः ॥८
नारदः-
लोकनाथ सुरश्रेष्ठ सर्वज्ञ करुणाकर ।
षण्मुखस्य परं स्तोत्रं पावनं पापनाशनम् ॥९
हे धातः पुत्रवात्सल्यात्तद्वद् प्रणताय मे।
उपदिष्ट्वा तु मामव रक्ष रक्ष कृपानिधे ॥१०
ब्रह्मा-
शृणु वक्ष्यामि देवर्षे स्तवराजमिदं परम् ।
मातृकामालिकायुक्तं ज्ञानमोक्षसुखप्रदम् ॥११
सहस्राणि च नामानि षण्मुखस्य महात्मनः ।
यानि नामानि दिव्यानि दुःखरोगहराणि च ॥१२
जपमात्रेण सिध्यन्ति मनसा चिन्तितान्यपि ।