पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ अथ सुब्रह्मण्यसहस्रनामस्तोत्रम् ॥


ऋषयः-
सर्वशास्त्रार्थतत्वज्ञ सर्वलोकोपकारक ।
वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत ॥१
ज्ञानदानेन संसारसागरात्तारयस्व नः ।
कलौ कलुषाचित्ता ये नराः पापरतास्सदा ॥२
केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनैः ।
इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनम् ॥३
सर्वरोगहरं स्तोत्रं सूत नो वक्तुमईसि ।
सूतः-
शृणुध्वं ऋषयस्सर्वे नैमिशारण्यवासिनः ॥४
तत्वज्ञास्तपसा निष्ठास्सर्वशास्त्रविशारदाः ।
स्वयम्भुवा पुरा प्रोक्तं नारदाय महात्मने ॥५
तदहं संप्रवक्ष्यामि श्रोतुं कौतूहलं यदि ।
ऋषयः-
किमाह भगवान्ब्रह्मा नारदाय महात्मने ॥६