पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९७
सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्

अनन्तमूर्तिरानन्दः शिखण्डिकृतकेतनः ।
डम्भः परमडम्भश्च महाडम्भो वृषाकपिः ॥ १२
कारणोत्पत्तिदेहश्च कारणानीतविग्रहः ।
अनीश्वरोऽमृतः प्राणः प्राणायामपरायणः ॥ १३
विरुद्धहन्ता वीरघ्नः रक्तश्यामगळोऽपि च ।
सुब्रह्मण्यो ग्रहः प्रीतः ब्राह्मण्यो ब्राह्मणप्रियः ॥ १४
वंशवृद्धिकरो वेदवेद्योऽक्षयफलप्रदः ॥
॥सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥