पृष्ठम्:प्राकृतप्रकाशः.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकृतप्रकाश माणंसिणी ।२-४२ न्= ४-१६ बिन्दु ३-३ वूलोपः २-४२ न ) पडि(वआ पाडिव आ । (३-३ लोपः २-१५ =व् २-२ लोपःसरिच्छं सरिच्छै।(१-३१ x=रि २-२ छपः ३-३० ~=J १-३० बिन्दु) पडिसिी पाडिसिी । (३-३ रखपः २-४३ = ३-१ द्रोषः ३-५० द्विस्वम् ३-५१ = ५-१८ दीर्घःqसुखं पासुखं । (३-३ रोपः ३-१ पलोपः ३-५० द्विखम् ५-३० बिन्दुः)। पसिी पासिी । (३-३ रलोपः २-२ कोपः ३-५० द्वित्वम् ३-५१ = ५-१८ दीर्घः) अस्सो आसो(९)। (२-४३ श् सू ३-३ वलोपः ३-५८ द्वित्वम्३) ९-१, ओ) सदिप्रकट, आभिजाति, मनस्विनी, प्रतिपद(४) सदृक्ष, प्रतिषिद्ध(५)प्रसुप्त, प्रसिद्धि, अइख । आकृतिगणोयम् ॥ २ ॥ ईदीषस्पकस्व प्नवेतसस्यजनमृदङ्गFIऽङ्गारेषु ॥ ३ ॥ ईषदादिषु शब्देषु आदरतः स्थाने इझ्रदेश भवते वेति निवृत्तम् । इसि(६) (४-१ ई= २-४३ ऍ४’ अन्येलोपः) ( २ ) प्रत्यादौडः ८। १ । २०६ इति हेमसूत्रेण तोडः। कोचिः नु 'प्रतिसरवेतालपताकासुड' २-८ इतिसूत्रे प्रतिसरयः प्रः त्यादीनामुपलक्षणमिति वदन्ति ॥ (२) न दीर्घऽनुस्वारात ८ । २ । १२ इतिहेमस्त्रेण द्विस्वनिषेधश॥ ( ३ ) द्विस्वभव पक्षे असो ॥ (४) क. पुस्तके प्रतिपद् पाठ-स्तष-(४-७ दू=आ) । (५) १५ प्रतिस्यॐि पाठस्तत्र (३-३७ प=सि) इति विशेषः (६ )‘षमीषपये कैश्चिदीकारस्यापि चेष्यते ।