पृष्ठम्:प्राकृतप्रकाशः.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

&० प्राकृतप्रकाशे देहि (३-३ रकोषः ६-१० इयम्=स देहीति संस्कृतसमः बअणाणं देहि । ब्रमणाय देहि । ब्राह्मणेभ्यो देहि (६-११ आमि दीर्घः ६-४० आम्=णं शे० प०) ६४ ॥ इति प्रकृतप्रकाशे सवनम विधिर्नाम षष्ठः परिच्छेदः । अथ सप्तमः परिच्छेदः। ततिपरिदेतो ॥ १ ॥ त तिए इस्येतयोरेकस्य स्थान इत एव इत्येतावादेशौ भ- वतः । पढ३ ( २-२४ =ढ शे० स्प० ) पढए सहइ सहए । (यथाक्रमं तिप: तस्य एः) पठति । पठतः। सहति । सहते॥१॥ थास्सिपोः सि से से ॥ २ ॥ थास् सिप् इत्येतयोरेकैकस्य स्थाने सि से इत्येतावादेशौ भवतः। पढमि । पढसे । सहसि । सहसे । ( पूर्ववत् =इ अ न्यरसुगमम् ॥ २ ॥ तिसु ते सु अछं कि आ पुहवी । अत्रतृतीययाः । सम्य द्वितीया ८।३। १३७ । सप्तम्यः स्थाने कचिद् द्वितीय भवति विज्जोयं भरइ रति । आर्षे तृतीयाऽपि दृश्यते । तेणें कलेणं तेणें समयेण । तस्मिन् कोले तरेमन् समय इत्यर्थः । प्रथमाया अपि द्वितीया दृश्यते । चऽवीसं पि जिणघरा । चतु विंशतिरपि जिनवरा इत्यर्थः। इति हेमः ।