पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
प्रपञ्चसारे


 गन्धाटन शक्तिः
  स्याकलेश मन्त्रिणा तेऽनन्ता ।। २८ ।।

 चन्दनकर्पूरागह-
  कुङ्कुमकपिमासिरोचनाचाराः।
 गन्धाष्टकमपि शक्तः
  सानिध्यकरं च लोकर वनकृत् ।। २९।।

 चन्द्रमहीयेरागक-
  कुवामाशीरमांसिमुरमपरम् ।
 चन्दनफर्पूरागर-
 दलरुधिरफशीतरोगजलमपरम् ॥ ३० ॥

अष्टशिरप्रभेदन याः कलाः सामुदीरिताः ।
गुरूपदेशकमवता विढाविनियोजयेत् ।। ३१ ॥

याः पञ्चाशकलास्तारपश्चमेदसमुत्थिताः ।
पश्चपञ्चकर्मभिन्ना बिदुस्तास्तत्ववेदिनः ॥ ३२॥

समात्मकस्य वारस्य परा द्वौ सुवरौ यतः ।
छतस्तु शक्तिशान्ताख्यो न पठ्यत परैः सह ॥ ३३॥


1. ...रोगजमपरम.