पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
षष्ठः पटलः ।


 लघुनालघुपितं च कूषों
  परिकुम्भ जिदधातु तारजापी ॥ २४॥

 न्यन दर्भमयं चमक्षता-
  द्यापुतं सनवरत्न घटे।
 पूरयेस्सह पाविफान्सगे-
  रक्षरोपधिधिपाचितर्जलैः ॥ २५ ॥

 अपवा दशमूलपुष्पदुग्धार
  हिपरमौकथितः कपायोपैः ।
 स्तनजनुमचर्मसाधितैयाँ
  सटिलैः संपतधी: शुभोदकैर्वा ॥ २६ ।।

 शने कपायोदपूरिवे व
  विछोड्य सम्यग्विधिना सपन्यम् ।
 मलाः समावा विनिक्षिपंच-
  रसायोदयापूर्णमुगोप फुम्भे ॥ २७ ॥

 विविध गन्माष्टकमपि
  शाकंग या प शेयमिचि ।