पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
प्रपञ्चसारे


भूचाकार द्विरदतनुमश्चर्यमोशे च कृष्ण
 नन्यू स्तर्यजतु दिशि चित्राणि गात्राणि पोटे ॥२०॥

मध्येऽनन्तं पद्ममस्मिंश्च सूर्य
 स्रोम बाई सारवणभक्तः ।
सत्त्वाभि ग्रीनगुणानात्मबुक्का-
 शक्ति: किंजल्का मध्ये यजेश ॥ २१ ॥

 श्रेता कृष्णा रक्ता
  पीता श्यामानलोपमा शुक्ला ।
 अशुनजपासमान
  सेजोरूपाश्च शतय, प्रोका: ॥ २२ ॥

 विन्यस्य कणिवोपरि शाली-
  स्वदुपरि चण्डलानि तथा ।
 तेषामुपरि पां-
  पूर्वोपरि धमक्षतोपेवम् ।। २३ ।।

 निगुणेन च गन्तुषमाजा
  परिवोऽसी परिवेष्टितं यथावत् ।


1. ...नापमा.