पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
षष्ठः पटलः ।


मनेष्वपि पमन्यु नेवलोपो विघीयन ।
सङ्गुलीषु प्रयादगारवादधु विन्यसेत् ॥ १४॥

कनिष्टान्ता हवाहतळयोः करयो: सुधीः ।
अमेण तालचिठयं कृत्वा तेनैव बन्धयत् ॥ १५ ॥

दिशो दश क्रमादकपटक था पञ्चकं न्यसेत् ।
अपारम्म मनूनां तु सामान्ययं प्रकल्पना ॥ १६ ।।

सगन्धपुष्पाक्षततोप यामतः प्रविन्यष्य ।
माई मन्त्र पुपमून्यायगुरूपदेशेन ॥ १ ,

न्यायव दाभागे सुमनःपान वामितो दीपान् ।
अन्यत्सापनामखिलं पुरता गन्धाक्षसादिक मन्त्री ॥१८॥

 प्रथम निजसथ्यमा यधाच-
  यजदेवमयान्महागरुन्वान् ।
 गणनापगन्पबम पाया-
  मुशदासाभयहस्तगुज्ज्वलाद्गम् ।। १९॥

रक्तं पर्म गएतनुमयासी हरि सामवणे
 'झाने री दिपि मरात पीत च वैरायसतम् ।


1.प्रे. ' 1.5 NWT